Namo tassa bhagavato arahato sammāsambuddhassa
\n
20. Vīsatinipāto.
705. Yaññatthaṃ vā
dhanatthaṃ vā ye hanāma mayaṃ pure,
\nAvase taṃ bhayaṃ hoti vedhanti vilapanti
ca.
706. Tassa te natthī bhītattaṃ
bhiyyo vaṇṇo pasīdati,
\nKasmā na paridevesi evarūpe mahabbhaye.
707. Natthi cetadikaṃ dukkhaṃ anapekkhassa
gāmaṇi,
\nAtikkantā bhayā sabbe khīṇasaṃyojanassa
ve.
708. Khīṇāya bhavanettiyā
daṭṭhe dhamme yathātathe,
\nNa bhayaṃ maraṇe hoti bhāranikkhepane
yathā.
709. Suciṇṇaṃ brahmacariyaṃ
me maggo cāpi subhāvito,
\nMaraṇe me bhayaṃ natthi rogānamiva
saṅkhaye.
710. Suciṇṇaṃ brahmacariyaṃ
me maggo cāpi subhāvito,
\nNirassādā bhavā diṭṭhā
visaṃ pītvāva1 chaḍḍitaṃ.
711. Pāragū anupādāno
katakicco anāsavo,
\nTuṭṭho āyukkhayā
hoti mutto āghātanā yathā.
712. Uttamaṃ dhammataṃ patto sabbaloke
anatthiko,
\nĀdittāva gharā mutto maraṇasmiṃ
na socati.
713. Yadatthi saṅgataṃ kiñci
bhavo vā2 yattha labbhati,
\nSabbaṃ anissaraṃ etaṃ iti vuttaṃ
mahesinā.
\n714. Yo taṃ tathā pajānāti
yathā buddhena desitaṃ,
\nNa gaṇhāti bhavaṃ kiñci
sutattaṃva ayoguḷaṃ.
715. Na me hoti ahosinti bhavissanti na hoti
me,
\nSaṅkhārā vigamissanti tattha
kā paridevanā.
716. Suddhaṃ dhammasamuppādaṃ
suddhaṃ saṅkharasantatiṃ,
\nPassantassa yathābhūtaṃ na
bhayaṃ hoti gāmaṇi.
717. Tiṇakaṭṭhasamaṃ
lonaṃ yadā paññāya passati,
\nMamattaṃ so asaṃvindaṃ ’natthi
me’ti na socati.
1 Pītvāna-[PTS.]
\n2 Ca-[PTS.]
[BJT Page 188] [\x 188/]
\n718. Ukkaṇṭhāmi [PTS Page
072] [\q 72/] sarīrena bhavenamhi
anatthiko,
\nSo’yaṃ bhijjissati kāyo añño
ca na bhavissati.
719. Yaṃ vo kiccaṃ sarīrena
taṃ karotha yadicchatha,
\nNa me tappaccayā tattha doso pemaṃ
ca hohiti.
720. Tassa taṃ vacanaṃ sutvā
abbhutaṃ lomahaṃsanaṃ,
\nSatthāni nikkhipitvāna māṇavā
etadabravuṃ.
721. Kiṃ bhaddante1 karitvāna ko
vā ācariyo tava,
\nKassa sāsanamāgamma labbhafata
taṃ asokatā.
722. Sabbaññū sabbadassāvī
jino ācariyo mama,
\nMahākāruṇiko satthā
sabbalokatikicchako.
723. Tenāyaṃ desito dhammo khayagāmī
anuttaro,
\nKassa sāsanamāgamma labbhato
taṃ asokatā.
724. Sutvāna corā isino subhāsitaṃ,
\nNikkhippa satthāni ca āvudhāni
ca
\nTamhā ca kammā viramiṃsu
eke
\nEke pabbajja marocayiṃsu.
725. Te pabbajitvā sugatassa sāsane
\nBhavetva bojjhaṅgabalāni paṇḍitā
\nUdaggacittā sumanā katindriyā
\nPhusiṃsu nibbānapadaṃ asaṅkhata’nti.
Itthaṃ sudaṃ āyasmā adhimutto thero gāthāyo abhāsitthā’ti.
Adhimuttattheragāthā.
20. 1. 2
\n726. Samaṇassa ahu cintā pārāsariyassa2
bhikkhuno,
\nEkakassa nisinnassa pavivittassa jhāyino.
727. Kimānupubbaṃ puriso kiṃ
vataṃ3 kiṃ samācaraṃ,
\nAttano kiccakirissa na ca kiñci viheṭhaye.
728. Indriyāni manussānaṃ
hitāya ahitāya ca,
\nArakkhitāni ahitāya rakkhitāni
hitāya ca.
729. Indriyānevaṃ sārakkhaṃ
indriyāni ca gopayaṃ,
\nAttano kiccakārisusa na ca nakiñci
viheṭhaye.
730. Cakkhundriyaṃ ce rūpesu gacchantaṃ
anivārayaṃ,
\nAnādīnavadassāvī
so dukkhā na hi muccati.
1 Cibhavissanti-[PTS.]
\n2 Pārāpariyassa-sīmu.
1, 2.
\n3 Vattaṃ-syā.
[BJT Page 190] [\x 190/]
\n731. Sotindriyaṃ ce1 saddesu gacchantaṃ
anivārayaṃ,
\nAnādīnavadassāvī
so mukkhā na hi muccati.
732. Anissaraṇadassāvī
[PTS Page 073] [\q 73/] gandhe ce paṭisevati,
\nNa so muccati dukkhamhā gandhesu adhimucchito.
733. Ambilaṃ madhuraggaṃ ca tittakaggamanussaraṃ,
\nRasataṇhāya gadhito hadayaṃ
nāvabujjhati.
734. Subhānyappaṭikūlāni
phoṭṭhabbāni anussaraṃ,
\nRatto ragādhikaraṇaṃ vividhaṃ
vindate dukhaṃ.
735. Manaṃ cetehi dhammehi yo na sakkoti
rakkhituṃ,
\nTato naṃ dukkhamanveti sabbehetehi pañcahi.
736. Pubbalohitasampuṇṇaṃ
bahussa kuṇapassa ca,
\nNaravīrakataṃ vagguṃ2 samuggamiva
cittitaṃ.
737. Kaṭukaṃ madhurassādaṃ
piyanibandhanaṃ dukhaṃ, 3
\nKhuraṃva madhunā littaṃ ullihaṃ4
nāvabujjhati.
738. Itthirūpe itthisare5 phoṭṭhabbe’pi
itthiyā,
\nItthigandhesu sāratto vividhaṃ
vindate dukhaṃ.
\n739. Itthisotāni sabbāni sandanti
pañca pañcasū,
\nTesamāvaraṇaṃ kātuṃ
so sakkoti viriyavā.
740. So atthavā so dhammaṭṭho
so dukkho so vicakkhaṇo,
\nKareyya ramamāno pi6 kiccaṃ dhammatthasaṃhitaṃ.
741. Atho sīdati saññuttaṃ
majje kiccaṃ niratthakaṃ,
\nNa taṃ kiccanti maññitvā
appamatto vicakkhaṇo.
742. Yaṃ ca atthena saññuntaṃ
yā ca dhammagatā rati,
\nTaṃ samādāya vattetha sā
hi uttamā rati.
743. Uccāvacehupāyehi
\nParesamabhijigīsati,
\nHantvā vadhitvā atha socayitvā,
\nĀlopati sāhasā yo paresaṃ.
744. Tacchanto āṇiyā āṇiṃ
nihanti balavā yathā,
\nIndriyānindreyeheva nihanti kusalo7
tathā.
1 Ca-[PTS.]
\n2 Vaggu-sīmu. 1, 2.
\n3 Dukkhaṃ piyanibandhanaṃ-sīmu.
1, 2.
\n4 Ullittaṃ-[PTS.]
\n5 Itthirase-[PTS.]
\n6 Ramamāno hi-[PTS.]
\n7 Kusalā-[PTS.]
[BJT Page 192] [\x 192/]
\n745. Saddhaṃ viriyaṃ samādhiṃ
ca satiṃ paññañca1 bhāvayaṃ,
\nPañca pañcahi hantvāna
anīgho yāti brāhmaṇo.
746. So atthavā so dhammaṭṭho
katvā vākyānusāsaniṃ,
\nSabbena sabbaṃ buddhassa so naro sukhamedhatī’ti.
Itthaṃ sudaṃ āyasmā parāsariyo thero gāthāyo abhāsitthā’ti.
Pārāsariyattheragāthā.
20. 1. 3
\n747. Cirarattaṃ matātāpī
dhammaṃ anuvicintayaṃ,
\nSamaṃ cittassa nālatthaṃ pucchaṃ
samaṇabrāhmaṇe.
748. Ko [PTS Page 074] [\q 74/]
so pāraṅgato loke ko patto amatogadhaṃ,
\nKassa dhammaṃ paṭicchāmi
paramatthavijānanaṃ.
749. Antovaṅkagato āsi2 macchova
ghasamāmisaṃ,
\nBaddho3 mahindapāsena vepacittyasuro
yathā.
750. Añchāmi4 naṃ na muñcāmi
asmā sokapariddavā,
\nKo me bandhaṃ muñcaṃ loke
sambodhiṃ vedayissati.
751. Samaṇaṃ brāhmaṇaṃ
vā kaṃ ādisantaṃ pabhaṅgunaṃ,
\nKassa dhammaṃ paṭicchāmi
jarāmaccupavāhanaṃ.
752. Vicikicchākaṅkhāgathitaṃ5
sārambhabalasaññutaṃ,
\nKodhappattamanatthaddhaṃ abhijappappadāraṇaṃ.
6
753. Taṇhādhanusamuṭṭhānaṃ
dve ca pannarasāyutaṃ,
\nPassa orasikaṃ bāḷhaṃ7
bhetvā yadi tiṭṭhati.
754. Anudiṭṭhīnaṃ
appahānaṃ saṅkappaparatejitaṃ, 8
\nTena viddho pavedhāmi pattaṃ’va
māluteritaṃ.
755. Ajjhattaṃ me samuṭṭhāya
khippaṃ paccati māmakaṃ, 9
\nChaphassāyatanī kāyo yattha
sarati sabbadā.
756. Taṃ na passāmi tekicchaṃ
yo metaṃ sallamuddhare,
\nNānārajjena satthena nāññena
vicikicchitaṃ.
1 Satipaññaṃca-[PTS.]
\n2 Asiṃ-[PTS.]
\n3 Bandho-pa.
\n4 Añcāmi-[PTS.]
\n5 Vicikicchākaṅkhāganthitaṃ-pa.
\n6 Abhijappapadāraṇaṃ-[PTS.]
\n7 Bālaṃ-syā, [PTS.]
\n8 Saratejitaṃ-[PTS.]
\n9 Pāpakaṃ-syā.
[BJT Page 194] [\x 194/]
\n757. Ko me asattho avaṇo sallamabbhantarapassayaṃ,
\nAhiṃsaṃ sabbagattānā
sallaṃ me uddharissataṃ.
758. Dhammappati hi so seṭṭho
visadosappavāhako,
\nGambhīfara patitassa me thalaṃ
pāṇiṃ ca1 dassaye.
759. Rahade’hamasmi ogāḷho ahāriyarajamattike,
2
\nMāyāusūyasārambha3
thīnamiddhamapatthaṭe.
760. Uddhaccameghathanitaṃ saññojanavalāhakaṃ,
\nVāhā vahanti duddiṭṭhiṃ4
saṅkappā rāganissitā.
\n761. Savanti sabbadhi sotā latā
ubbhijja tiṭṭhati,
\nTe sote ko nivāreyya taṃ lataṃ
ko hi checcati.
762. Velaṃ [PTS Page 075] [\q 75/]
karotha bhaddante sotānaṃ sannivāraṇaṃ,
\nMā te manomayo soto rukkhaṃ’va
sahasā luve.
763. Evaṃ me bhayajātassa apārā
pāramesato,
\nTāṇo paññāvudho
satthā isisaṅghanisevito.
764. Sopāṇaṃ sukataṃ
suddhaṃ dhammasāramayaṃ daḷaṃ, 5
\nPādāsi vuyhamānassa ’mā
bhāyī’ti ca abravī. 6
765. Satipaṭṭhānapāsādaṃ
āruyha paccavekkhisaṃ,
\nYaṃ taṃ pubbe amaññisisaṃ
sakkāyābhirataṃ pajaṃ.
766. Yadā ca maggamaddakkhiṃ nāvāya
abhirūhanaṃ,
\nAnadhiṭṭhaya attānaṃ
titthamaddakkhimuttamaṃ.
767. Sallaṃ attasamuṭṭhānaṃ
bhavanettipabhāvitaṃ, 7
\nEtesaṃ appavattāya desesi maggamuttamaṃ.
768. Dīgharattānusayitaṃ
cirarattamadhiṭṭhitaṃ, 8
\nBuddho me pānudī ganthaṃ9
visadosappavāhano’ti.
Itthaṃ sudaṃ āyasmā telakāni thero gāthāyo abhāsitthā’ti.
Telakānittheragāthā.
1 Pāṇiva-syā, [PTS.]
\n2 Ahāriyarajamantite-[PTS.]
\n3 Māyāusuyyasārambha-[PTS.]
\n4 Kuddiṭṭhiṃ-pa.
\n5 Daḷhaṃ-[PTS.]
\n6 Mabravi-[PTS.]
\n7 Bhavanettippabhāvitaṃ-sīmu.
1, 2.
\n8 Cirarattapatiṭṭhitaṃ-[PTS.]
\n9 Gandhaṃ-[PTS.]
[BJT Page 196] [\x 196/]
\n20. 1. 4
\n769. Passa cittakataṃ1 bimbaṃ arukāyaṃ
samussitaṃ,
\nĀturaṃ bahusaṅkappaṃ yassa
natthi dhuvaṃ ṭhiti.
770. Passa cittaka1 rūpaṃ maṇinā
ka1ṇḍalena ca,
\nAṭṭhiṃ tacena2 onaddhaṃ
saha vatthehi sobhati.
771. Alattakatā pādā mukhaṃ
cuṇṇakamakkhitaṃ,
\nAlaṃ bālassa mohāya no ca
pāragavesino.
772. Aṭṭhapādakatā3
kesā nettā añjanamakkhitā,
\nAlaṃ bālassa mohāya no ca
pāragavesino.
773. Añjanīva navā cittā
pūtikāyo alaṅkato,
\nAlaṃ bālassa mohāya no ca
pāragavesino.
774. Odahi migavo pāsaṃ nāsadā
vāguraṃ4 migo,
\nBhatvā nivāpaṃ gacchāma
kandante migabandhake.
775. Chinno pāso5 migavassa nāsadā
vāguraṃ4 migo,
\nBhutvā nivāpaṃ gacchāma
socante migaluddake.
776. Pasisāmi loke sadhane manusse
\nLaddhāna vittaṃ na dadanti mohā,
\nLuddhā6 [PTS Page 076] [\q 76/]
dhanaṃ sannicayaṃ karonti
\nBhiyyo va kāme abhipatthayanti.
777. Rājā pasayha paṭhaviṃ
visetvā
\nSasāgarantaṃ mahimāvasanto,
\nOraṃ samuddassa atittarūpo
\nPāraṃ samuddassa’pi patthayetha.
778. Rājā ca aññe
ca bahū manussā
\nAvītataṇhā maraṇaṃ
upenti,
\nŪnāva hutvāna jahanti dehaṃ
\nKāmehi lokamhi na hatthi titti.
779. Kandanti naṃ ñāti pakiriya
kese
\nAho vatā no amarāti cāhu,
\nVatthena naṃ pārutaṃ nīharitavā
\nCitaṃ samedhāya tato ḍahanti.
780. So ḍayhati sūlehi tujjamāno
\nEkena vatthena pahāya bhoge,
\nNa mīyamānassa bhavanti tāṇā
\nGñātī ca mittā
athavā sahāyā.
781. Dāyādakā tassa dhanaṃ
haranti
\nSatto pana gacchati yena kammaṃ,
\nNa mīyamānaṃ dhanamanveti
kiñci
\nPuttā ca dārā ca dhanaṃ
ca raṭṭhaṃ.
1 Cittīkataṃ-sīmu. 1, 2,
Pa.
\n2 Aṭṭhitacena-[PTS.]
\n3 Aṭṭhāpadakatā-syā,
[PTS] Aṭṭhapadakatā-pa.
\n4 Vākuraṃ-syā, [PTS.]
\n5 Chinnapāso-syā, [PTS.]
\n6 Laddhā-syā.
[BJT Page 198] [\x 198/]
\n782. Na dīghamāyu labhate dhanena
\nNa cā’pi vittena jaraṃ vihanti,
\nAppaṃ hi taṃ1 jīvitamāhu
dhīrā
\nAsassataṃ vippariṇāmadhammaṃ.
783. Aḍḍhā daḷiddā
ca phusanti phassaṃ
\nBālo ca dhīro ca tatheva phuṭṭho,
\nBālo hi bālyā vadhito’va
seti
\nDīro ca no vedhati phassaphuṭṭho.
784. Tasmā hi paññā’va
dhanena seyyā2
\nYāya vosānamidādhigacchati,
\nAbyositattā3 hi bhavābhavesu,
\nPāpāni kammāni karoti4
mohā.
785. Upeti [PTS Page 077] [\q 77/]
gabbhañca parañca lokaṃ
\nSaṃsāramāpajja paramparāya,
\nTassappañco abhisaddahanto
\nUpeti gabbhañca parañca lokaṃ.
786. Coro yathā sandhimukhe gahīto
\nSakammunā haññati pāpadhammo,
\nEvaṃ pajā pacca5 paramhi loke
\nSakammukā haññati pāpadhammā.
6
787. Kāmā hi citrā madhurā
manoramā
\nVirūparūpena mathenti cittaṃ,
\nĀdīnavaṃ kāmaguṇesu
disvā
\nTasmā ahaṃ pabbajitomhi rāja.
788. Dumapphalānīva patanti mānavā
\nDaharā ca vuddhā ca sarīrabhedā,
\nEtampi disvā pabbajitomhi rāja
\nApaṇṇakaṃ sāmaññameva
seyyo,
789. Saddhāyāhaṃ pabbajito
upeto jinasāsane,
\nAvañjhā mayhaṃ pabbajjā
anaṇo bhuñjāmi bhojanaṃ.
790. Kāme ādittato disvā
jātarūpāni satthato,
\nGabbhavokkantito dukkhaṃ nirayesu mahabbhayaṃ.
791. Etamādīnavaṃ ñatvā
saṃvegaṃ alabhiṃ tadā,
\nSo’haṃ viddho tadā santo sampatto
āsavakkhayaṃ.
792. Pariciṇṇo mayā satthā
kataṃ buddhassa sāsanaṃ,
\nOhito garuko bhāro bhavanetti samūhatā.
793. Yassatthāya pabbajito agārasmānagāriyaṃ,
\nSo me atthe anuppatto sabbasaṃyojanakkhayo’ti.
Itthaṃ sudaṃ āyasmā raṭṭhapālo thero gāthāyo abhāsitthā’ti.
Raṭṭhapālattheragāthā.
1 Appañhi naṃ-syā, [PTS.]
\n2 Seyyo-[PTS.]
\n3 Abyesitatthā-syā, [PTS.]
\n4 Karonti-[PTS.]
\n5 Pecca-sīmu. 1, 2, [PTS.]
\n6 Pāpadhammo-[PTS.]
[BJT Page 200] [\x 200/]
\n794. Rūpaṃ disvā sati muṭṭhā
piyaṃ nimittaṃ1 manasikaroto,
\nSārattacitto vedeti taṃ ca ajjhossa2
tiṭṭhati.
795. Tassa vaḍḍhanti vedanā
anekā rūpasambhavā,
\nAbhijjhā ca vihesā ca cittamassūpahaññati,
\nEvamācinato dukkhaṃ ārā
nibbānaṃ3 vuccati.
796. Saddaṃ sutvā sati muṭṭhā
piyaṃ nimittaṃ manasikaroto,
\nSārattacitto vedeti taṃ ca ajjhossa2
tiṭṭhati.
797. Tassa vaḍḍhanti vedanā
anekā saddasambhavā,
\nAbhijjhā ca vihesā ca cittamassūpahaññati,
\nEvamācinato dukkhaṃ ārā
nibbānaṃ3 vuccati.
798. Gandhaṃ ghatvā sati muṭṭhā
piyaṃ nimittaṃ manasikaroto,
\nSārattacitto vedeti taṃ ca ajjhossa2
tiṭṭhati.
799. Tassa vaḍḍhanti vedanā
anekā gandhasambhavā,
\nAbhijjhā ca vihesā ca cittamassūpahaññati,
\nEvamācinato dukkhaṃ ārā
nibbānaṃ3 vuccati.
800. Rasaṃ bhotvā sati muṭṭhā
piyaṃ nimittaṃ manasikaroto,
\nSārattacitto vedeti taṃ ca ajjhossa2
tiṭṭhati.
\n801. Tassa vaḍḍhanti vedanā
anekā rasasambhavā,
\nAbhijjhā ca vihesā ca cittamassūpahaññati,
\nEvamācinato dukkhaṃ ārā
nibbānaṃ3 vuccati.
802. Phassaṃ [PTS Page 078] [\q 78/]
phussa sati muṭṭhā piyaṃ nimittaṃ manasikaroto,
\nSārattacitto vedeti taṃ ca ajjhossa2
tiṭṭhati.
803. Tassa vaḍḍhanti vedanā
anekā phassasambhavā,
\nAbhijjhā ca vihesā ca cittamassūpahaññati,
\nEvamācinato dukkhaṃ ārā
nibbānaṃ3 vuccati.
804. Dhammaṃ ñatvā sati muṭṭhā
piyaṃ nimittaṃ manasikaroto,
\nSārattacitto vedeti taṃ ca ajjhossa2
tiṭṭhati.
805. Tassa vaḍḍhanti vedanā
anekā dhammasambhavā,
\nAbhijjhā ca vihesā ca cittamassūpahaññati,
\nEvamācinato dukkhaṃ ārā
nibbānaṃ3 vuccati.
806. Naso rajjati rūpesu rūpaṃ
disvā patissato,
\nVirattacitto vedeti taṃ ca nājjhossa4
tiṭṭhati.
807. Yathāssa passato rūpaṃ
sevato cā’pi vedanaṃ,
\nKhīyati nopacīyati evaṃ
so caratī sato,
\nEvaṃ apacinato dukkhaṃ santike nibbānaṃ3
vuccati.
1 Piyanimittaṃ-[PTS] syā.
\n2 Ajjhosa-syā, [PTS.]
\n3 Nibbāna-pa, [PTS.]
\n4 Nājjhosa-syā, [PTS.]
[BJT Page 202] [\x 202/]
\n808. Naso rajjati saddesu saddaṃ sutvā
patissato,
\nVirattacitto vedeti taṃ ca nājjhossa1
tiṭṭhati.
809. Yathāssa suṇato saddaṃ
sevato cā’pi vedanaṃ,
\nKhīyati nopacīyati evaṃ
so caratī sato,
\nEvaṃ apacinato dukkhaṃ santike nibbānaṃ2
vuccati.
810. Naso rajjati gandhesu gandhaṃ ghatvā
patissato,
\nVirattacitto vedeti taṃ ca nājjhossa1
tiṭṭhati.
811. Yathāssa ghāyato gandhaṃ
sevato cā’pi vedanaṃ,
\nKhīyati nopacīyati evaṃ
so caratī sato,
\nEvaṃ apacinato dukkhaṃ santike nibbānaṃ2
vuccati.
812. Naso rajjati rasesu rasaṃ bhotvā3
patissato,
\nVirattacitto vedeti taṃ ca nājjhossa1
tiṭṭhati.
813. Yathāssa sāyato rasaṃ
sevato cā’pi vedanaṃ,
\nKhīyati nopacīyati evaṃ
so caratī sato,
\nEvaṃ apacinato dukkhaṃ santike nibbānaṃ2
vuccati.
814. Naso rajjati phassesu phassaṃ phussa
patissato,
\nVirattacitto vedeti taṃ ca nājjhossa1
tiṭṭhati.
815. Yathāssa phusato phassaṃ sevato
cā’pi vedanaṃ,
\nKhīyati nopacīyati evaṃ
so caratī sati,
\nEvaṃ apacinato dukkhaṃ santike nibbānaṃ2
vuccati.
816. Naso rajjati dhammesu dhammaṃ ñatvā
patissato,
\nVirattacitto vedeti taṃ ca nājjhossa
tiṭṭhati.
817. Yathāssa vijānato dhammaṃ
sevato cā’pi vedanaṃ,
\nKhīyati nopacīyati evaṃ
so caratī sato,
\nEvaṃ apacinato dukkhaṃ santike nibbānaṃ2
vuccati.
Itthaṃ sudaṃ āyasmā māluṅkyaputto thero gāthāyo abhāsitthā’ti.
Māluṅkyaputtattheragāthā.
1 Nājjhosa-syā, [PTS.]
\n2 Nibbāna-pa, [PTS.]
\n3 Bhutvā-sīmu. 1, 2.
[BJT Page 204] [\x 204/]
\n20. 1. 6
\n818. Paripuṇṇakāyo suruci
sujāto cārudassano,
\nSuvaṇṇavaṇaṇosi
bhagavā susukkadāṭho1 viriyavā.
819. Narassa hi sujātassaye bhavanti
viyañjanā,
\nSabbe te tava kāyasmiṃ mahāpurisalakkhaṇā.
820. Pasannanetto sumukho brahmā uju
patāpavā,
\nMajjhe samaṇasaṅghassa ādicco’va
virocasi.
821. Kalyāṇadassano bhikkhu kañcanasannibhattaco,
\nKiṃ te samaṇabhāvena evaṃ
uttamavaṇṇino.
822. Rājā arahasi bhavituṃ
cakkavattī rathesabho,
\nCāturanto vijitāvī jambusaṇḍassa2
issaro.
823. Khattiyā bhogā rājāno3
anuyantā bhavanti te,
\nRājādhirājā4 manujindo
rajjaṃ kārehi gotama.
824. Rājāhamasuhi [PTS Page 079]
[\q 79/] sela (selati bhagavā)
dhammarājā anuttaro,
\nDhammena vakkaṃ vattemu cakkaṃ appativattiyaṃ.
825. Sambuddho paṭijānāsi
(iti selo brāhmaṇo) dhammarājā sanuttaro,
\nDhammena cakkaṃ vattemi iti bhāsasi5
gotama.
826. Ko nu senāpati bhoto sāvako
satthu anvayo, 6
\nKo te maṃ anuvatteti dhammacakkaṃ
pavattitaṃ.
827. Mayā pavattitaṃ cakkaṃ
(selāti bhagavā) dhammacakkaṃ anuttaraṃ,
\nSāriputto anuvatteti anujāto
tathāgataṃ.
828. Abhiññeyyaṃ abhiññātaṃ
bhāvetabbaṃ ca bhāvitaṃ,
\nPahātabbaṃ pahīnaṃ
me tasmā buddhosmi brāhmaṇa.
829. Vinayassu mayi kaṅkhaṃ adhimuccassu
brāhmaṇa,
\nDullabhaṃ dassanaṃ hoti sambuddhānaṃ
abhiṇhaso.
830. Yesaṃ ve dullabho loke pātubhāvo
abhiṇhaso,
\nSo’haṃ brāhmaṇa sambuddho7
sallakatto anuttaro.
831. Brahmabhūto atitulo mārasenappamaddano,
\nSabbāmitte vase katvā8 modāmi
akutobhayo.
1 Susukkadāṭhosi-machasaṃ,
[PTS.]
\n2 Jambumaṇḍassa-sīmu.
1, 2.
\n3 Bhojarājāno-[PTS.]
\n4 Rājāhirājā-[PTS.]
\n5 Bhāsatha-sīmu. 1, 2.
\n6 Satathuranavayo-[PTS.]
\n7 Buddho’smi-[PTS.]
\n8 Vasīkatvā-[PTS.]
\n[BJT Page 206] [\x 206/]
\n832. Idaṃ bhonto nisāmetha yathā
bhāsati cakkhumā,
\nSallakatto1 mahāvīro nīho’va
nadatī vane.
833. Brahmabhūtaṃ atitulaṃ mārasenappamaddanaṃ,
\nKo disvā nappasīdeyya api kaṇhābhijātiko.
834. Yo maṃ icchati anvetu yo vā
nicchati gacchatu,
\nIdhāhaṃ pabbajissāmi varapaññassa
santike.
835. Etaṃ ce ruccati bhoto sammāsambuddhasāsanaṃ,
\nMayampi pabbajissāma varapaññassa
santike.
\n836. Brāhmaṇā tisatā
ime yācanti pañjalīkatā,
\nBrahmacariyaṃ carissāma bhagavā
tava santike.
837. Svākkhātaṃ brahmacariyaṃ
(selāti bhagavā) sandiṭṭhikamakālikaṃ,
\nYattha amoghā pabbajjā appamattassa
sikkhato.
839. Tuvaṃ [PTS Page 080] [\q 80/]
buddho tuvaṃ satthā tuvaṃ mārābhibhū
muni,
\nTuvaṃ anusaye chetvā tiṇṇo
tāresimaṃ pajaṃ.
840. Upadhī te samatikkantā āsavā
te padālitā,
\nSīho’va anupādāno pahīnabhayabheravo.
841. Bhikkhavo tisatā ime tiṭṭhanti
pañjalīkatā,
\nPāde vīra pasārehi nāgā
vandantu satthuno’ti.
Itthaṃ sudaṃ āyasmā selo thero gāthāyo abhāsitthā’ti.
Selattheragāthā.
1 Sallakanto-sīmu. 1, 2.
\n2 Aṭṭhamī-pa, [PTS.]
[BJT Page 208] [\x 208/]
\n20. 1. 7
\n842. Yātaṃ me hatthigīvāya
sukhumā vatthā padhāritā,
\nSālīnaṃ odano bhutto sucimaṃsūpasecano.
843. Sojja bhaddo sātatiko uñchāpattāgate1
rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
844. Paṃsukūlī sātatiko
uñchāpattāgate1 rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
845. Piṇḍapātī sātatiko
uñchāpattāgate1 rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
846. Tecivarī sātatiko uñchāpattāgate1
rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
847. Sapadānacārī sātatiko
uñchāpattāgate1 rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
848. Ekāsanī sātatiko uñchāpattāgate1
rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
849. Pattapiṇḍī sātatiko
uñchāpattāgate1 rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
850. Khalupacchābhattī sātatiko
uñchāpattāgate1 rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
851. Āraññiko sātatiko
uñchāpattāgate1 rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
852. Rukkhamūliko sātatiko uñchāpattāgate1
rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
853. Abbhokāsī sātatiko
uñchāpattāgate1 rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
854. Sosāniko sātatiko uñchāpattāgate1
rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
855. Yathāsanthatiko sātatiko
uñchāpattāgate1 rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
856. Nesajjiko sātatiko uñchāpattāgate1
rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
857. Appiccho sātatiko uñchāpattāgate1
rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
858. Santuṭṭho sātatiko
uñchāpattāgate1 rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
1 Uñjāpattagate-sīmu. 1, 2.
[BJT Page 210] [\x 210/]
\n859. Pavivitto sātatiko uñchāpattāgate1
rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
860. Asaṃsaṭṭho sātatiko
uñchāpattāgate1 rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
861. Āraddhaviriyo sātatiko uñchāpattāgate1
rato,
\nJhāyati anupādāno putto
godhāya bhaddiyo.
862. Hitvā satapalaṃ kaṃsaṃ
sovaṇṇaṃ satarājikaṃ,
\nAggahiṃ mattikāpattaṃ idaṃ
dutiyābhisecanaṃ.
863. Ucce maṇḍalipākāre
daḷhamaṭṭālakoṭṭhake,
\nRakkhito khaggahatthehi uttasaṃ vihariṃ
pure.
\n864. Sojja bhaddo anutrāsī pahīnabhayabheravo,
\nJhāyati vanamogayha putto godhāya
bhaddiyo.
865. Sīlakkhandhe patiṭṭhāya
satiṃ paññaṃ ca bhāvayaṃ,
\nPāpuṇiṃ anupubbena sabbasaṃyojanakkhaya’nti.
Itthaṃ sudaṃ āyasmā bhaddiyo thero gāthāyo abhāsitthā’ti.
Bhaddiyattheragāthā.
20. 1. 8
\n866. Gacchaṃ vadesi samaṇaṭṭhitomhi
\nMamaṃ ca brūsi ṭhitamaṭṭhito’ti,
\nPucchāmi [PTS Page 081] [\q 81/]
taṃ samaṇa etamatthaṃ
\nKathaṃ2 ṭhito tvaṃ ahamaṭṭhitomhi.
867. Ṭhito ahaṃ aṅgulimāla
sabbadā
\nSabbesu bhūtesu nidhāya daṇḍaṃ,
\nTuvañca pāṇesu asaññatosi
\nTasmā ṭhitohaṃ tuvamaṭṭhitosi.
868. Cirassaṃ vata me mahito mahesi
\nMahāvanaṃ samaṇo paccupādi,
\nSo’haṃ cajissāmi sahassapāpaṃ
\nSutvāna gāthaṃ tava dhammayuttaṃ.
869. Icceva coro asimāvudhaṃ ca
\nSobbhe papāte narake anvakāsi,
\nAvandi coro sugatassa pāde
\nTattheva pabbajjamayāci buddhaṃ.
870. Buddho ca kho kāruṇiko mahesi
\nYo satthā lokassa sadevakassa,
\nTamehi bhikkhū’ti tadā avoca
\nEso’va tassa ahu bhikkhubhāvo.
871. Yo ca pubbe pamajjitvā pacchā
so nappamajjati,
\nSo’maṃ lokaṃ pabhāseti abbhā
mutto’va candimā.
1 Uñjāpattagate-sīmu. 1,
2.
\n2 Kasmā-[PTS.]
[BJT Page 212] [\x 212/]
\n872. Yassa pāpaṃ kataṃ kammaṃ
kusalena pithīyati, 1
\nSo’maṃ lokaṃ pabhāseti abbhā
mutto’va candimā.
873. Yo have daharo bhikkhu yuñjati buddhasāsane,
\nSo’maṃ lokaṃ pabhaseti abbhā
mutto’va candimā.
874. Disā’pi2 me dhammakathaṃ suṇantu
\nDisā’pi me yuñjantu buddhasāsane,
\nDisā’pi2 me te manuje3 bhajantu
\nYe dhammamevādāpenti4 santo.
875. Disā hi me khantivādānaṃ
avirodhappasaṃsinaṃ,
\nSuṇantu dhammaṃ kālena tañca
anuvidhīyantu.
876. Nahi jātu so mamaṃ hiṃse
aññaṃ vā pana kiñcanaṃ,
\nPappuyya paramaṃ santiṃ rakkheyya
tasathāvare.
877. Udanaṃ [PTS Page 082] [\q 82/]
hi nayanti nettikā usukārā namayanti tejanaṃ,
\nDāruṃ namayanti tacchakā
attānaṃ damayanti paṇḍitā.
878. Daṇḍeneke damayanti aṅkusehi
kasāhi ca,
\nAdaṇḍena asatthena ahaṃ
antomhi tādinā.
879. Abhiṃsako’ti me nāmaṃ
nahiṃsakassa pure sato,
\nAjjāhaṃ saccanāmomhi na
naṃ hiṃsāmi kiñcanaṃ.
880. Coro ahaṃ pure āsiṃ aṅgulimālo’ti
vissuto,
\nVuyhamāno mahoghena buddhaṃ saraṇamāgamaṃ.
881. Lohitapāṇī5 pure āsiṃ
aṅgulimālo’ti vissuto,
\nSaraṇāgamanaṃ passa bhavanetti
samūhatā.
882. Tādisaṃ kammaṃ katvāna
bahuṃ duggatigāminaṃ
\nPhuṭṭho kammavipākena
anaṇo bhuñjāmi bhojanaṃ.
883. Pamādamanuyuñjanti bālā
dummedhino janā.
\nAppamādaṃ ca medhāvī
dhanaṃ seṭṭhaṃ’va rakkhati.
884. Mā pamādamanuyuñjetha
mā kāmaratisanthavaṃ,
\nAppamatto hi jhāyanto pappoti paramaṃ
sukhaṃ.
885. Svāgataṃ nāpagataṃ
netaṃ dummantitaṃ mama,
\nSaṃvibhattesu6 dhammesu yaṃ seṭṭhaṃ
tadupāgamaṃ.
1 Pidhiyati-pa.
\n2 Disāhi-[PTS.]
\n3 Manusse-[PTS.]
\n4 Dhammamevādāpayanti-pa, [PTS.]
\n5 Lohitapāṇi-[PTS.]
\n6 Savibhattesu -sīmu. 1, 2.
[BJT Page 214] [\x 214/]
\n886. Svāgataṃ nāpagataṃ
netaṃ dummantitaṃ mama,
\nTisso vijjā anuppattā kataṃ
buddhassa sāsanaṃ.
887. Araññe rukkhamūle vā
pabbatesu guhāsu vā,
\nTattha tattheva aṭṭhāsiṃ
ubbiggamanaso tadā.
888. Sukhaṃ sayāmi ṭhāyāmi
sukhaṃ kappemi jīvitaṃ,
\nAhatthapāso mārassa aho satthānukampito.
889. Brahmajacco pure āsiṃ udicco
ubhato ahu, 1
\nSojja putto sugatassa dhammarājassa
satthuno.
890. Vītataṇho anādāno
guttadvāro susaṃvuto,
\nAghamūlaṃ vadhitvāna2 patto
me āsavakkhayo.
891. Pariciṇṇo mayā satthā
kataṃ buddhassa sāsanaṃ,
\nOhito garuko bhāro bhavanetti samūhatā’ti.
Itthaṃ sudaṃ āyasmā aṅgulimālo thero gāthāyo abhāsitthā’ti.
Aṅgulimālattheragāthā.
20. 1. 9
\n892. Pahāya [PTS Page 083] [\q
83/] mātāpitaro bhaginī
ñātibhātaro,
\nPañcakāmaguṇe hitvā
anuruddho’va jhāyatu.
893. Sameto naccagītehi sammatāḷappabodhano,
\nNa tena suddhimajjhagaṃ3 mārassa
visaye rato.
894. Etaṃ ca samatikkamma rato buddhassa
sāsane,
\nSabboghaṃ samatikkamma anuruddho’va jhāyati.
895. Rūpā saddā rasā
gandhā pheṭṭhabbā ca manoramā’
\nEte ca samatikkamma anuruddho’va jhāyati.
896. Piṇḍapātā paṭikkanto4
eko adutiyo muni,
\nEsati paṃsukūlāni anuruddho
anāsavo.
897. Vicinī aggahī dhovī
rajayī dhārayī muni,
\nPaṃsukūlāni matimā
anuruddho anāsavo.
1 Ahuṃ-[PTS.]
\n2 Vamitvāna-[PTS.]
\n3 Sudadhimajjhagā-sīmu. 1, 2,
[PTS] machasaṃ.
\n4 Piṇḍapātamatikkanto-sīmu.
1, 2, Pa. Piṇḍapātapaṭikkanto-[PTS.]
[BJT Page 216] [\x 216/]
\n898. Mahiccho ca asantuṭṭho saṃsaṭṭho
yo ca uddhato,
\nTassa dhammā ime honti pāpakā
saṅkilesikā.
899. Sato ca hoti appiccho santuṭṭho
avighātavā,
\nPavivekarato vitto niccamāraddhavīriyo.
900. Tassa dhamma ime honti kusalā bodhipakkhikā,
\nAnāsavo ca so hoti iti vuttaṃ mahesinā.
901. Mama saṅkappamaññāya
satthā loke anuttaro,
\nManomayena kāyena iddhiyā upasaṅkami.
902. Yadā me ahu saṅkappo tato uttari
desayi,
\nNippapañcarato buddho nippapañcamadesayi.
903. Tasmāhaṃ dhammamaññāya
vihāsiṃ sāsane rato,
\nTisso vijjā anuppattā kataṃ
buddhassa sāsanaṃ.
904. Pañcapaññāsavassāni
yato nesajjiko ahaṃ,
\nPañcavīsativassāni yato
middhaṃ samūhataṃ.
905. Nāhu assāsapassāsā
ṭhitavittassa tādino,
\nAnejo santimārabbha cakkhumā
parinibbuto.
906. Asallīnena cittena vedanaṃ
ajjhavāsayī,
\nPajjotasseva nibbānaṃ vimokkho
cetaso ahu.
907. Ete pacchimikā dāni munino
phassapañcamā,
\nNāññe dhammā bhavissanti
samubaddhe parinibbute.
908. Natthi dāni punāvāso
devakāyamhi1 jālini,
\nVikkhīṇo jātisaṃsāro
natthi dāni punabbhavo.
909. Yassa [PTS Page 085] [\q 85/]
muhuttena2 sahassadhā loko saṃvidito sabrahmakappo,
\nVasī iddhiguṇe cutūpapāte
kāle passati devatā sa bhikkhu. 3
910. Annabhāro4 pure āsiṃ
daḷiddo ghāsahārako,
\nSamaṇaṃ paṭipādesiṃ
upariṭṭhaṃ yasassinaṃ.
911. Somhi sakyakule jāto anuruddho’ti
maṃ vidū,
\nUpeto naccagītehi sammatāḷappabodhano.
1 Devakāyasmi-[PTS] Devakāyasmiṃ-pa.
\n2 Muhutte-[PTS.]
\n3 Bhikkhuno-sīmu. 1, 2.
\n4 Annahāro-sīmu. 1, 2.
[BJT Page 218] [\x 218/]
\n912. Athaddasāsiṃ sambuddhaṃ
satthāraṃ akutobhayaṃ,
\nTasmiṃ cittaṃ pasādetvā
pabbajiṃ anagāriyaṃ.
913. Pubbenivāsaṃ jānāmi
yattha me vusitaṃ pure,
\nTāvatiṃsesu devesu aṭṭhāsiṃ
satajātiyā.
914. Sattakkhattuṃ manussindo ahaṃ
rajjamakārayiṃ,
\nCāturanto vijitāvī jambusaṇḍassa1
issaro,
\nAdaṇḍena asatthena dhammena anusāsayiṃ.
915. Ito satta tato2 satta saṃsārāni
catuddasa,
\nNivāsamabhijānissaṃ devaloke
ṭhito tadā.
916. Pañcaṅgike samādhimhi
sante3 ekodibhāvite,
\nPaṭippassaddhiladdhamhi4 dibbacakkhu5
visujjha me.
917. Cutūpapātaṃ jānāvi
sattānaṃ āgatiṃ gatiṃ,
\nItthabhāvaññathābhāvaṃ
jhāne pañcaṅgike ṭhito.
918. Pariciṇṇo mayā satthā
kataṃ buddhassa sāsanaṃ,
\nOhito garuko bharo bhavanetti samūhatā.
919. Vajjīnaṃ vephavagāme
ahaṃ jīvitasaṅkhayā,
\nHeṭṭhato vephagumbasmiṃ
nibbāyissaṃ anāsavo’ti.
Itthaṃ sudaṃ āyasmā anuruddho thero gāthāyo abhāsitthā’ti.
Anuruddhattheragāthā.
20. 1. 10
\n920. Samaṇassa ahu6 cintā pupphitamhi
mahāvane,
\nEkaggassa nisinnassa pavivattassa jhāyino.
921. Aññathā lokanāthamhi
tiṭṭhante purisuttame,
\nIriyaṃ āsi bhakkhūnaṃ
aññathā dāni dissati. 7
922. Sīthavātaparittānaṃ
hirikopīnachādanaṃ,
\nMattatthiyaṃ abhaañjiṃsu santuṭṭhā
itarītare.
923. Paṇītaṃ yadi vā
lūkhaṃ appaṃ vā yadi vā bahuṃ,
\nYāpanatthaṃ abhuñjiṃsu
agiddhā nādhimucchitā.
924. Jīvitānaṃ parikkhāre
bhesajje atha paccaye,
\nNa bāḷhaṃ ussukā āsuṃ
yathā te āsavakkhaye.
1 Jambumaṇḍassa-sīmu. 1,
2.
\n2 Ito-[PTS.]
\n3 Santo-sīmu. 1, 2.
\n4 Paṭippassaddhiladdhomhi-sīvu.
1, 2. Paṭippassaddhiladdhāmhi-[PTS.]
\n5 Dibbacakkhuṃ-[PTS.]
\n6 Ahu-[PTS.]
\n7 Dissate-[PTS.]
[BJT Page 220] [\x 220/]
\n925. Araññe rukkhamūlesu
kandarāsu guhāsu ca,
\nVivekamanubrūhentā1 vihaṃsu2
tapparāyanā.
926. Nīcā niviṭṭhā
subharā mudū atthaddhamānasā,
\nAbyāsekā amukharā atthacintāvasānugā.
927. Tato pāsādikaṃ āsi
gataṃ bhuttaṃ nisevitaṃ,
\nSiniddhā teladhārā’va
ahosi iriyāpatho.
928. Sabbāsavaparikkhīṇā
mahājhāyī mahāhitā,
\nNibbutā dāni te therā
parittā dāni tādisā.
929. Kusalānaṃ ca dhammānaṃ
paññāya ca parikkhayā,
\nSabbākāravarūpetaṃ
lujjate jinasāsanaṃ.
930. Pāpakānaṃ ca dhammānaṃ
kilesānaṃ ca yo utu,
\nUpaṭṭhitā vivekāya
ye ca saddhammasesakā.
931. Te kilesā pavaḍḍhantā
āvisanti bahuṃ janaṃ,
\nKīḷanti maññe bālehi
ummattehi va rakkhasā.
932. Kilesehābhibhūtā te
tena tena vidhāvitā,
\nNarā kilesavatthūsu sasaṅgāmeva3
ghosite.
933. Pariccajitvā saddhammaṃ aññamaññehi
bhaṇḍare,
\nDiṭṭhigatāni anventā
idaṃ seyyoti raññare.
934. Dhanaṃ ca puttaṃ bhariyaṃ
ca chaḍḍayitvāna niggatā,
\nKaṭacchubhikkhāhetū4 akiccāni
nisevare.
935. Udarāvadehakaṃ bhutvā
sayantuttānaseyyakā,
\nKathā vaḍḍhenti5 paṭibuddhā
yā kathā satthugarahitā.
\n936. Sabbakārukasippāni cittīkatvāna7
sikkhare,
\nAvūpasantā ajjhattaṃ sāmaññattho’ti
acchati.
937. Mattikaṃ telaṃ cuṇṇaṃ
ca udakāsanabhojanaṃ,
\nGihīnaṃ upanāmenti ākaṅkhantā
bahuttaraṃ.
938. Dantaponaṃ kapitthaṃ ca pupphaṃ
khādaniyāni8 ca,
\nPiṇḍapāte ca sampanne9
ambe āmalakāni ca.
939. Bhesajjesu yathā vejjā kiccākicce
yathā gihī,
\nGaṇikā’va vibhūsāyaṃ
issare khattiyā yathā.
940. Nekatikā [PTS Page 086] [\q
86/] mañcanikā kūṭasakkhi
apāṭukā, 10
\nBahūhi parikappehi āmisaṃ
paribhuñjare.
1 Vivekamanubrūhanta-pa, [PTS.]
\n2 Vihiṃsu-pa, [PTS.]
\n3 Sayaṃ gaheva-[PTS.]
\n4 Kaṭacchubhikkhahetūpi-[PTS.]
\n5 Kathā vadenti-[PTS.]
\n6 Pabuddhā-pa.
\n7 Cittikatvāna-[PTS.]
\n8 Pupphakhādaniyāni-sīmu.
1, 2.
\n9 Sampaṇṇo-sīmu. 1, 2.
\n10 Avāṭukā-[PTS.]
[BJT Page 222] [\x 222/]
\n941. Lesakappe pariyāye parikappenudhavitā,
\nJīvikatthā upāyena saṅkaḍḍhanti
bahuṃ dhanaṃ.
942. Upaṭṭhāpenti parisaṃ
kammato no ca dhammato,
\nDhammaṃ paresaṃ desenti lābhato
no ca atthato.
943. Saṅghalābhassa bhaṇḍanti
saṅghato paribāhirā, 1
\nParalābhūpajīvantā2
ahirīkā3 na lajjare.
944. Nānuyuttā tathā eke
muṇḍā saṅghāṭipārutā,
\nSambhāvanaṃ yevicchanti lābhasakkāramucchitā.
945. Evaṃ nānappayātamhi
na dāni4 sukaraṃ tathā,
\nAphusitaṃ5 vā phunituṃ phunasitaṃ
nānurakkhituṃ.
946. Yathā kaṇaṭakaṭṭhānamhi
careyya anupāhano,
\nSatiṃ upaṭṭhapetvāna
evaṃ gāme munī care.
947. Saritvā pubbake yogī tesaṃ
vattamanussaraṃ,
\nKakiñcā’pi pacchimo kālo
phuseyya amataṃ padaṃ.
948. Idaṃ vatvā sālavane
samaṇo bhāvitindriyo,
\nBrāhmaṇo parinibbāyī
isi khīṇapunabbhavo’ti.
Itthaṃ sudaṃ āyasmā pārāsariyo thero gāthāyo abhāsitthā’ti.
Pārāsariyattheragāthā.
Tassuddānaṃ:
\nAdhimutto pārāsariyo telakāni
raṭṭhapālo,
\nMāluṅkyaselo bhaddiyo aṅguli
dibbacakkhuko.
\nPārāsariyo dasete vīsatinipātamhi
parikittitā,
\nGāthāyo dvesatā honti
pañcatālīsa uttarinti.
Vīsatinipāto niṭṭhito.
1 Paribāhiyā-pa.
\n2 Paralābhopajīvantā-[PTS.]
\n3 Ahirikāva-[PTS.]
\n4 Nidāni-[PTS.]
\n5 Apphusitaṃ-sīmu. 1, 2.
\n